अग्रे कुरूणामथ पाण्डवानां
दुःशासनेनाहृतवस्त्रकेशा।
कृष्णा तदाक्रोशदनन्यनाथा
गोविन्द दामोदर माधवेति॥
श्रीकृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे।
त्रायस्व मां केशव लोकनाथ
गोविन्द दामोदर माधवेति॥
विक्रेतुकामा खिलगोपकन्या
मुरारिपादार्पितचित्तवृत्तिः।
दध्यादिकं मोहवशादवोचद्
गोविन्द दामोदर माधवेति॥
उलूखले सम्भृततण्डुलांश्च
संघट्टयन्त्यो मुसलैः प्रमुग्धाः।
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति॥
काचित्कराम्भोजपुटे निषण्णं
क्रीडाशुकं किंशुकरक्ततुण्डम्।
अध्यापयामास सरोरुहाक्षी
गोविन्द दामोदर माधवेति॥
गृहे गृहे गोपवधूसमूहः
प्रतिक्षणं पिञ्जरसारिकाणाम्।
स्खलद्गिरं वाचयितुं प्रवृत्तो
गोविन्द दामोदर माधवेति॥
पर्यङ्किकाभाजमलं कुमारं
प्रस्वापयन्त्योऽखिलगोपकन्याः।
जगुः प्रबन्धं स्वरतालबन्धं
गोविन्द दामोदर माधवेति॥
रामानुजं वीक्षणकेलिलोलं
गोपी गृहीत्वा नवनीतगोलम्।
आबालकं बालकमाजुहाव
गोविन्द दामोदर माधवेति॥
विचित्रवर्णाभरणाभिरामे
ऽभिधेहिवक्त्राम्बुजराजहंसि।
सदा मदीये रसनेऽग्ररङ्गे
गोविन्द दामोदर माधवेति॥
अङ्काधिरूढं शिशुगोपगूढं
स्तनं धयन्तं कमलैककान्तम्।
सम्बोधयामास मुदा यशोदा
गोविन्द दामोदर माधवेति॥
क्रीडन्तमन्तर्व्रजमात्मजं स्वं
समं वयस्यैः पशुपालबालैः।
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोविन्द दामोदर माधवेति॥
यशोदया गाढमुलूखलेन
गोकण्ठपाशेन निबध्यमानः।
रुरोद मन्दं नवनीतभोजी
गोविन्द दामोदर माधवेति॥
निजाङ्गणे कङ्कणकेलिलोलं
गोपी गृहीत्वा नवनीतगोलम्।
आमर्दयत् पाणितलेन नेत्रे
गोविन्द दामोदर माधवेति॥
गृहे गृहे गोपवधूकदम्बाः
सर्वे मिलित्वा समवाययोगे।
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति॥
मन्दारमूले वदनाभिरामं
बिम्बाधरे पूरितवेणुनादम्।
गोगोपगोपीजनमध्यसंस्थं
गोविन्द दामोदर माधवेति॥
उत्थाय गोप्योऽपररात्रभागे
स्मृत्वा यशोदासुतबालकेलिम्।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो
गोविन्द दामोदर माधवेति॥
जग्धोऽथ दत्तो नवनीतपिण्डो
गृहे यशोदा विचिकित्सयन्ती।
उवाच सत्यं वद हे मुरारे
गोविन्द दामोदर माधवेति॥
अभ्यर्च्य गेहं युवतिः प्रवृद्ध
प्रेमप्रवाहा दधि निर्ममन्थ।
गायन्ति गोप्योऽथ सखीसमेता
गोविन्द दामोदर माधवेति॥
क्वचित् प्रभाते दधिपूर्णपात्रे
निक्षिप्य मन्थं युवती मुकुन्दम्।
आलोक्य गानं विविधं करोति
गोविन्द दामोदर माधवेति॥
क्रीडापरं भोजनमज्जनार्थं
हितैषिणी स्त्री तनुजं यशोदा।
आजूहवत् प्रेमपरिप्लुताक्षी
गोविन्द दामोदर माधवेति॥
कदाचिदेकः समुपेत्य कन्यां
कृशाङ्गि हे कामपि मा कृथाः त्वम्।
इत्याह कन्या शयनात् समुत्था
गोविन्द दामोदर माधवेति॥
कदाचिदेकं गिरिगह्वरान्ते
रुदन्तमालोक्य सखी समेता।
सन्तापदीनं कथयाम्बभाषे
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सुहृदागतं तं
निःश्वस्य सन्दर्श्य समं सखिभ्यः।
उवाच सान्तं सुभगं स्मितेन
गोविन्द दामोदर माधवेति॥
कदाचिदुच्चैः शयनात् समुत्था
रुरोद कन्या कृपणाकुलाक्षी।
दृष्ट्वा यमुन्यामप्सरः सखी च
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सुहृदं विलोक्य
मन्दं सखीनां शनकैः स्मयन्ती।
उवाच सन्ध्यां समुपेत्य कन्या
गोविन्द दामोदर माधवेति॥
कदाचिदारात् कुररीरुतानि
श्रुत्वा स्मरार्तं सखिभिः सुमध्याम्।
उवाच सान्तं मधुरं हसन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सहसा समायात्
संरब्धवद्गोपकुमारकस्ताम्।
उवाच कन्यां मृदुभाषयैव
गोविन्द दामोदर माधवेति॥
कदाचिदुच्चैः स्वजनं विलोक्य
विलज्जिताऽऽसीत्तरुणी सखी च।
पप्रच्छ कन्यां स्मितपूर्वकं तां
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियसंनिधाने
दृष्ट्वा सखीभिः सहसा समेता।
उवाच तं कामसुखं स्मरन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् कुररीरुतानि
श्रुत्वा स्मरार्ता मृदुभाषिणी तं।
उवाच सख्यैः सहिता सुलज्जा
गोविन्द दामोदर माधवेति॥
कदाचिदेकं तरुणं विलोक्य
पञ्चाशदंशं प्रतिपद्य साध्वी।
उवाच कृष्णं प्रणताकुलाक्षी
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं समीक्ष्य
दग्धां दशां स्वां प्रकटीकृतार्था।
उवाच तं भावयती सुरूपं
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रतिहारमेकं
दृष्ट्वा सखीभ्यः समवेदयन्ती।
उवाच हृष्टा मधुरं हसन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सखिभिः सुलज्जा
मन्दं हसन्ती तरुणं विलोक्य।
उवाच तं सन्निधिमात्रसंतुष्टा
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं विलोक्य
कन्या रुरोद प्रमदातुरेयं।
दृष्ट्वा तु तां शीलवतीं सुनीता
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सहसा सखीभ्यः
कथां प्रवृत्तां प्रतिपूज्य तुष्टा।
उवाच तं शीलवती प्रसन्ना
गोविन्द दामोदर माधवेति॥
कदाचिदारात् कथयन्ति कन्याः
प्रियं समीक्ष्य स्मरतीं विचिन्त्य।
उवाच तं लोकहितं जनानां
गोविन्द दामोदर माधवेति॥
कदाचिदारात् कुररीरुतानि
श्रुत्वा सखीभिः सहिता सुनीता।
उवाच तं देवजनं नमन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् विलसत्सुखानि
दृष्ट्वा स्मरार्ता सुमुखी समेता।
उवाच कृष्णं प्रणताकुलाक्षी
गोविन्द दामोदर माधवेति॥
कदाचिदेकं प्रियसंगमेन
सुखं स्मरन्ती मधुरं जपन्ती।
उवाच सान्तं मनसा सखीनां
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियसंनिधाने
लज्जा समाविष्टमुखी सखी च।
उवाच तं चक्षुषि सन्निवेश्य
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं समीक्ष्य
विलज्जिता सा मृदुभाषिणी च।
उवाच तं प्रेमवशान्मृगाक्षी
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सखिभिः समेता
कन्या रुरोद स्मरदुःखतप्तम्।
उवाच तं लोकहितं स्मरन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं समीक्ष्य
विलज्जिता सा मृदुभाषिणी च।
उवाच कृष्णं प्रणताकुलाक्षी
गोविन्द दामोदर माधवेति॥
कदाचिदारात् कुररीरुतानि
श्रुत्वा स्मरार्ता मृदुलस्वरेण।
उवाच कृष्णं मृदुभाषिणी तं
गोविन्द दामोदर माधवेति॥
कदाचिदारात् शयनाद् विनिर्गत्य
गत्वा वने कान्तमुपागता सा।
स्मरातुरा कृष्णमुदीरयन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रविशन्तमन्तः
गृहं स्मरार्ता गदगदं बभाषे।
विलोक्य कृष्णं मृदुहास्ययुक्तं
गोविन्द दामोदर माधवेति॥
कदाचिदारात् कुसुमानि गृह्य
सखीजनेष्वर्पयति स्म कन्या।
विलोक्य कृष्णं प्रणताकुलाक्षी
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियदर्शनाय
कृष्णं स्मरन्ती दृढमानसा सा।
उवाच सान्तं मृदुभाषिणी तं
गोविन्द दामोदर माधवेति॥
कदाचिदारात् वनशोभितान्ते
प्रविष्टमालोक्य सखी समेता।
उवाच तं सान्त्वयती सखीभिः
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं विलोक्य
कन्या रुरोद स्मरदुःखतप्तम्।
दृष्ट्वा तु तां शीलवती सखी च
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं समीक्ष्य
कन्या रुरोद स्मरदुःखकर्शिता।
उवाच कृष्णं मधुरं जपन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं समीक्ष्य
दग्धां दशां स्वां प्रकटीकृतार्था।
उवाच कृष्णं प्रणताकुलाक्षी
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं समीक्ष्य
हृष्टा सखी सा हसितं चकार।
उवाच तं प्रेमवशा सुमध्यामा
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सहसा समायात्
कृष्णं समीक्ष्य स्मरदुःखयुक्ता।
उवाच तं सान्त्वयती सखीभिः
गोविन्द दामोदर माधवेति॥
कदाचिदारात् पथिकं विलोक्य
विलज्जिता सा प्रणयातुराऽभूत्।
उवाच तं सख्यनुगेन कन्या
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं समीक्ष्य
विलज्जिता सा मृदुभाषिणी च।
उवाच कृष्णं प्रणताकुलाक्षी
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सखिभिः सुलज्जा
विलोक्य कृष्णं हसितं चकार।
उवाच सन्तं मधुरं हसन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् कुहराद्विनिर्गतं
दृष्ट्वा सखीभिः सहिता सुनीता।
उवाच तं कृष्णमुपेत्य हृष्टा
गोविन्द दामोदर माधवेति॥
कदाचिदारात् वनमालतीं च
गृह्यांबभाषे सखिभिः समेता।
उवाच तं सान्त्वयती सुमध्यामा
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सहसा समायात्
कृष्णं समीक्ष्य स्मरार्तकन्या।
उवाच सन्तं सुमुखं सखीनां
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियदर्शनाय
कृष्णं स्मरन्ती दृढमानसा सा।
उवाच तं भावयती सुनीता
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रियं विलोक्य
कन्या सखीभ्यः सहिता सुमध्यामा।
उवाच तं सन्ततमादरं तं
गोविन्द दामोदर माधवेति॥
कदाचिदारात् सहसा समायात्
कृष्णं समीक्ष्य स्मरार्तकन्या।
उवाच सन्तं मृदुहास्ययुक्तं
गोविन्द दामोदर माधवेति॥
कदाचिदारात् वनदुर्गमेषु
दृष्ट्वा सखीनां सहिता सुनीता।
उवाच तं भक्तिसुधां पिबन्ती
गोविन्द दामोदर माधवेति॥
कदाचिदारात् मधुरं जपन्ती
कृष्णं स्मरन्ती हृदि भावयन्ती।
उवाच तं प्रेमरसाभिवृष्टा
गोविन्द दामोदर माधवेति॥
कदाचिदारात् प्रणतिः प्रदत्तां
कृष्णाय कन्या प्रणताकुलाक्षी।
उवाच तं भक्तिनताऽतिहृष्टा
गोविन्द दामोदर माधवेति॥
कदाचिदारात् स्मरदुःखतप्तं
वदन्तमेकं सखिभिः समेता।
उवाच तं प्रेमरसाभिभूता
गोविन्द दामोदर माधवेति॥
श्रीकृष्णगोविन्दहरेमुरारे
हे नाथ नारायण वासुदेव।
जिह्वे पिब त्वामृतमेतदेव
गोविन्द दामोदर माधवेति॥
॥ इति श्रीबिल्वमङ्गलाचार्यविरचितं श्रीगोविन्ददामोदरस्तोत्रं सम्पूर्णम् ॥