श्रीमद्भगवद्गीता

भक्तियोग आत्मा और परमात्मा के मिलन का सरल मार्ग है, जिसमें प्रेम, समर्पण और भक्ति के माध्यम से ईश्वर की प्राप्ति की जाती है। जानिए इसके महत्व, प्रकार और भगवद गीता में भक्तियोग की भूमिका।

श्रीमद्भगवद्गीता का बारहवाँ अध्याय – भक्तियोग

|| ॐ श्री परमात्मने नमः ||

॥ अथ द्वादशोऽध्यायः ॥

भक्ति का मार्ग

अर्जुन उवाच

श्लोक || 12.1 ||

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥

श्रीभगवानुवाच

श्लोक || 12.2 ||

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः॥

श्लोक || 12.3 ||

ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते।
सर्वत्रगमचिन्त्यं च कूटस्थम् अचलं ध्रुवम्॥

श्लोक || 12.4 ||

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥

श्लोक || 12.5 ||

क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम्।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥

श्लोक || 12.6 ||

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परः।
अनन्येनैव योगेन मां ध्यायन्त उपासते॥

श्लोक || 12.7 ||

तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।
भवामि न चिरात् पार्थ मय्यावेशितचेतसाम्॥

श्लोक || 12.8 ||

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥

श्लोक || 12.9 ||

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥

श्लोक || 12.10 ||

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥

श्लोक || 12.11 ||

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥

श्लोक || 12.12 ||

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।
ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥

श्लोक || 12.13 ||

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी॥

श्लोक || 12.14 ||

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥

श्लोक || 12.15 ||

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥

श्लोक || 12.16 ||

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥

श्लोक || 12.17 ||

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥

श्लोक || 12.18 ||

समः शत्रौ च मित्रे च तथा मानापमानयोः।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥

श्लोक || 12.19 ||

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित्।
अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः॥

श्लोक || 12.20 ||

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥