|| ॐ श्री परमात्मने नमः ||
॥ अथैकादशोऽध्यायः ॥
भगवान का विराट रूप
अर्जुन उवाच
श्लोक || 11.1 ||
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥
श्लोक || 11.2 ||
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥
श्लोक || 11.3 ||
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥
श्लोक || 11.4 ||
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥
श्रीभगवानुवाच
श्लोक || 11.5 ||
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥
श्लोक || 11.6 ||
पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥
श्लोक || 11.7 ||
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि॥
श्लोक || 11.8 ||
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥
सञ्जय उवाच
श्लोक || 11.9 ||
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्॥
श्लोक || 11.10 ||
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥
श्लोक || 11.11 ||
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्॥
श्लोक || 11.12 ||
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥
श्लोक || 11.13 ||
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा॥
श्लोक || 11.14 ||
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥
अर्जुन उवाच
श्लोक || 11.15 ||
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थम् ऋषींश्च सर्वानुरगांश्च दिव्यान्॥
श्लोक || 11.16 ||
अनेकबाहूदरवक्त्रनेत्रम् पश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप॥
श्लोक || 11.17 ||
किरीटिनं गदिनं चक्रिणं चतेजोराशिं सर्वतो दीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्॥
श्लोक || 11.18 ||
त्वमक्षरं परमं वेदितव्यम्त्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे॥
श्लोक || 11.19 ||
अनादिमध्यान्तमनन्तवीर्यम्अनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रम्स्वतेजसा विश्वमिदं तपन्तम्॥
श्लोक || 11.20 ||
द्यावापृथिव्योरिदमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदम् लोकत्रयं प्रव्यथितं महात्मन्॥
श्लोक || 11.21 ||
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥
श्लोक || 11.22 ||
रुद्रादित्या वसवो ये च साध्याःविश्वेश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घाःवीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥
श्लोक || 11.23 ||
रूपं महत्ते बहुवक्त्रनेत्रम्महाबाहो बहुबाहूरुपादम्।
बहूदरं बहुदंष्ट्राकरालम्दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्॥
श्लोक || 11.24 ||
नभःस्पृशं दीप्तमनेकवर्णम्व्यात्ताननं दीप्तविशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो॥
श्लोक || 11.25 ||
दंष्ट्राकरालानि च ते मुखानिदृष्ट्वैव कालानलसन्निभानि।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥
श्लोक || 11.26 ||
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः॥
श्लोक || 11.27 ||
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥
श्लोक || 11.28 ||
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥
श्लोक || 11.29 ||
यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकाः तवापि वक्त्राणि समृद्धवेगाः॥
श्लोक || 11.30 ||
लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत् समग्रम् भासस्तवोग्राः प्रतपन्ति विष्णो॥
श्लोक || 11.31 ||
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद।
विज्ञातुमिच्छामि भवन्तमाद्यम् न हि प्रजानामि तव प्रवृत्तिम्॥
श्रीभगवानुवाच
श्लोक || 11.32 ||
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥
श्लोक || 11.33 ||
तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥
श्लोक || 11.34 ||
द्रोणं च भीष्मं च जयद्रथं चकर्णं तथाऽन्यानपि योधवीरान्।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्॥
सञ्जय उवाच
श्लोक || 11.35 ||
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णम्सगद्गदं भीतभीतः प्रणम्य॥
अर्जुन उवाच
श्लोक || 11.36 ||
स्थाने हृषीकेश तव प्रकीर्त्याजगत् प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्तिसर्वे नमस्यन्ति च सिद्धसङ्घाः॥
श्लोक || 11.37 ||
कस्माच्च ते न नमेरन् महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत्॥
श्लोक || 11.38 ||
त्वमादिदेवः पुरुषः पुराणःत्वमस्य विश्वस्य परं निधानम्।
वेत्ताऽसि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप॥
श्लोक || 11.39 ||
वायुर्यमोऽग्निर्वरुणः शशाङ्कःप्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्वःपुनश्च भूयोऽपि नमो नमस्ते॥
श्लोक || 11.40 ||
नमः पुरस्तादथ पृष्ठतस्तेनमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वम्सर्वं समाप्नोषि ततोऽसि सर्वः॥
श्लोक || 11.41 ||
सखेति मत्वा प्रसभं यदुक्तम्हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदम्मया प्रमादात्प्रणयेन वाऽपि॥
श्लोक || 11.42 ||
यच्चावहासार्थमसत्कृतोऽसिविहारशय्यासनभोजनेषु।
एकोऽथवाऽप्यच्युत तत् समक्षम्तत् क्षामये त्वामहमप्रमेयम्॥
श्लोक || 11.43 ||
पिताऽसि लोकस्य चराचरस्यत्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽप्यप्रतिमप्रभाव॥
श्लोक || 11.44 ||
तस्मात् प्रणम्य प्रणिधाय कायम्प्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युःप्रियः प्रियायार्हसि देव सोढुम्॥
श्लोक || 11.45 ||
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वाभयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपम्प्रसीद देवेश जगन्निवास॥
श्लोक || 11.46 ||
किरीटिनं गदिनं चक्रहस्तम्इच्छामि त्वां द्रष्टुमहं तथैव।
तेनैव रूपेण चतुर्भुजेनसहस्रबाहो भव विश्वमूर्ते॥
श्रीभगवानुवाच
श्लोक || 11.47 ||
मया प्रसन्नेन तवार्जुनेदम्रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यम्यन्मे त्वदन्येन न दृष्टपूर्वम्॥
श्लोक || 11.48 ||
न वेदयज्ञाध्ययनैर्न दानैःन च क्रियाभिर्न तपोभिरुग्रैः।
एवं रूपः शक्य अहं नृलोकेद्रष्टुं त्वदन्येन कुरुप्रवीर॥
श्लोक || 11.49 ||
मा ते व्यथा मा च विमूढभावोदृष्ट्वा रूपं घोरमीदृङ्ममेदम्।
व्यपेतभीः प्रीतमनाः पुनस्त्वम्तदेव मे रूपमिदं प्रपश्य॥
सञ्जय उवाच
श्लोक || 11.50 ||
इत्यर्जुनं वासुदेवस्तथोक्त्वास्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनम्भूत्वा पुनः सौम्यवपुर्महात्मा॥
अर्जुन उवाच
श्लोक || 11.51 ||
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥
श्रीभगवानुवाच
श्लोक || 11.52 ||
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥
श्लोक || 11.53 ||
नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥
श्लोक || 11.54 ||
भक्त्या त्वनन्यया शक्यम् अहमेवंविधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥
श्लोक || 11.55 ||
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥