The legend of deomoness tataka
Valmiki Ramayana – Kanda 1 – Sarga 24
ततः प्रभाते विमले कृताह्निकमरिन्दमौ |
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ || १-२४-१
ते च सर्वे महात्मानो मुनयः संश्रितव्रताः |
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् || १-२४-२
आरोहतु भवान्नावं राजपुत्रपुरस्कृतः |
अरिष्टं गच्छ पन्थानं मा भूत्कालविपर्ययः || १-२४-३
विश्वामित्रस्तथेत्युक्त्वा तानृषीन्प्रतिपूज्य च |
ततार सहितस्ताभ्यां सरितं सागरंगमाम् || १-२४-४
तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम् |
मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम् || १-२४-५
ज्ञातुकामो महातेजा सह रामः कनीयसा |
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् || १-२४-६
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः |
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् || १-२४-७
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् |
कैलासपर्वते राम मनसा निर्मितं परम् || १-२४-८
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः |
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते || १-२४-९
सरः प्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता |
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते || १-२४-१०
वारिसंक्षोभजो राम प्रणामं नियतः कुरु |
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ || १-२४-११
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ |
स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः || १-२४-१२
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम् |
अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् || १-२४-१३
भैरवैः श्वापदैः कीर्णं शकुनैर्दारुणारवैः |
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः || १-२४-१४
सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् |
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः || १-२४-१५
संकीर्णं बदरीभिश्च किंन्वेतद्दारुणं वनम् |
तमुवाच महातेजा विश्वामित्रो महामुनिः || १-२४-१६
श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् |
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरौत्तम || १-२४-१७
मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ |
पुरा वृत्रवधे राम मलेन समभिप्लुतम् || १-२४-१८
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् |
तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः || १-२४-१९
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् |
इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च || १-२४-२०
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे |
निर्मलो निष्करूषश्च शुचिरिन्द्रो यथाभवत् || १-२४-२१
ततो देशस्य सुप्रीतो वरं प्रादादनुत्तमम् |
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः || १-२४-२२
मलदाश्च करूषाश्च ममांगमलधारिणौ |
साधु साध्विति तं देवाः पाकशासनमब्रुवन् || १-२४-२३
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता |
एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम || १-२४-२४
मलदाश्च करूषाश्च मुदितौ धनधान्यतः |
कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी || १-२४-२५
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् |
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः || १-२४-२६
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः |
वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान् || १-२४-२७
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः |
इमौ जनपदौ नित्यं विनाशयति राघव || १-२४-२८
मलदांश्च करूषांश्च ताटका दुष्टचारिणी |
सेयं पन्थानमावृत्य वसत्यध्यर्धयोजने || १-२४-२९
अतैव च गन्तव्यं ताटकाया वनं यतः |
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् || १-२४-३०
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः |
न हि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम् || १-२४-३१
यक्षिण्या घोरया राम उत्सादितमसह्यया |
एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् |
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते || १-२४-३२
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः