Bala Kanda – Sarga 20 (Valmiki Ramayana)

Dasharatha’s dissent to spare Rama’s services

Valmiki Ramayana – Kanda 1 – Sarga 20

तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् |
मुहूर्तमिव निस्सज्ञः सज्ञावानिदमब्रवीत् || १-२०-१

ऊनषोडशवर्षो मे रामो राजीवलोचनः |
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः || १-२०-२

इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः |
अनया संवृतो गत्वा योद्धाहं तैर्निशाचरैः || १-२०-३

इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः |
योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि || १-२०-४

अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि |
यावत् प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः || १-२०-५

निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता |
अहं तत्रागमिष्यामि न रामं नेतुमर्हसि || १-२०-६

बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् |
न चास्त्रबलसंयुक्तो न च युद्धविशारदः || १-२०-७
न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् |

विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे || १-२०-८
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि |

यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत || १-२०-९
चतुरंगसमायुक्तं मया सह च तं नय |

षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक || १-२०-१०
कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि |

चतुर्णामात्मजानां हि प्रीतिः परमिका मम || १-२०-११
ज्येष्ठे धर्मप्रधाने च न रामं नेतुमर्हसि |

किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते || १-२०-१२
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव |

कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् || १-२०-१३
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् |

सर्वं मे शंस भगवन् कथं तेषां मया रणे|| १-२०-१४
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः |
तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत || १-२०-१५

पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः |
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् || १-२०-१६
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः |

श्रूयते च महाराजा रावणो राक्षसाधिपः || १-२०-१७
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः |

यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः || १-२०-१८
तेन संचोदितौ तौ तु राक्षसौ च महाबलौ |
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः || १-२०-१९

इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा |
न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः || १-२०-२०

स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके |
मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः || १-२०-२१

देवदानवगंधर्वा यक्षाः पतगपन्नगाः|
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि || १-२०-२२

स तु वीर्यवतां वीर्यमादत्ते युधि रावणः |
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः || १-२०-२३
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः |

कथमप्यमरप्रख्यं संग्रामाणामकोविदम् || १-२०-२४
बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम् |

अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः || १-२०-२५
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् |

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ || १-२०-२६
तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः |
अन्यथा त्वनुनेष्यामि भवन्तं सह बान्धवैः || १-२०-२७

इति नरपतिजल्पनाद्द्विजेन्द्रं
कुशिकसुतं सुमहान् विवेश मन्युः |
सुहुत इव मखेऽग्निराज्यसिक्तः
समभवदुज्वलितो महर्षिवह्निः || १-२०-२८

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे विंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।